Brahmāṇaḍa-Pāvana Kavaca
brahmāṇaḍa-pāvana kavaca
ब्रह्माणड-पावन कवच
Mantra
om namo bhagavate rāsamaṇḍaleiśāya svāhā
ॐ नमो भगवते रासमण्डलेशाय स्वाहा
ऋषि हरि ṛṣi hari छन्दः गायत्रि chandaḥ gāyatri देवताः जगद्वीश्वर devatāḥ jagadvīśvara फलः धर्म अर्थ काम मोक्ष phalaḥ dharma artha kāma mokṣa
ॐ
om (head)
नमो रासेश्वराय
namo rāseiśvarāya (forehead)
ॐ नमो राधेश्वराय
om namo rādheiśvarāya (eyes)
कृष्ण
kṛṣṇa (ears)
हे हरे
he hare (nose)
स्वाहा
Svāhā (tongue)
कृष्णाय
kṛṣṇāya (all directions)
श्री कॄष्णाय स्वाहा
śrī kṝṣṇāya svāhā (throat)
ह्रीं कॄष्णाय नमः
hrīṁ kṝṣṇāya namaḥ (face)
क्लीं कॄष्णाय नमः
klīṁ kṝṣṇāya namaḥ (arms)
नमो गोपाङ्गनेशाय
namo gopāṅganeśāya (shoulders)
ॐ नमो गोपीश्वराय
om namo gopīśvarāya (teeth and lips)
ॐ नमो भगवते रासमण्डलेशाय
om namo bhagavate rāsamaṇḍaleśāya (chest)
ऐं कृष्णाय स्वाहा
aiṁ kṛṣṇāya svāhā (ears)
ॐ विष्णवे स्वाहा
om viṣṇavei svāhā (skeleton)
ॐ हरये नमः
om harayei namaḥ (back and feet)
गोवर्धनधारिणे स्वाहा
govardhanadhāriṇe svāhā (entire body)
0 comments