Consultations

Video Consult with Sarbani $180: 60min OR $270: 90 min consultation.
Please transition to the updated PayPal settings by configuring them within the "WP Accept PayPal Payment" plugin's settings menu.

India ₹
Video Consult with Sarbani ₹ 14,000: 60min OR ₹22,000: 90 min consultation.
Please transition to the updated PayPal settings by configuring them within the "WP Accept PayPal Payment" plugin's settings menu.

यन्मण्डलं द्वीप्तकरं विशालं रत्नप्रभं तीब्रमनादिरूपम्।

दारिद्रदुःखक्षयकारण्ञ्च पुनातु मां तत्सवितुर्वरेण्यम्॥

yanmaṇḍalaṁ dvīptakaraṁ viśālaṁ ratnaprabhaṁ tībramanādirūpam|

dāridraduḥkhakṣayakāraṇñca punātu māṁ tatsaviturvareṇyam||

 

यन्मण्डलं देवगणै सुपुजितं विप्रै स्तुतं भावनमुक्तिकोविदम्।

तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम्॥

yanmaṇḍalaṁ devagaṇai supujitaṁ viprai stutaṁ bhāvanamuktikovidam|

taṁ devadevaṁ praṇamāmi sūryaṁ punātu māṁ tatsaviturvareṇyam||

 

यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम्।

समस्ततेजोमयदिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम्॥

yanmaṇḍalaṁ jñānaghanaṁ tvagamyaṁ trailokyapūjyaṁ triguṇātmarūpam|

samastatejomayadivyarūpaṁ punātu māṁ tatsaviturvareṇyam||

 

यन्मण्डलं गुढहमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानां।

यत् सर्वपापक्षयकारण्ञ्च पुनातु मां तत्सवितुर्वरेण्यम्॥

yanmaṇḍalaṁ guḍhahamatiprabodhaṁ dharmasya vṛddhiṁ kurute janānāṁ|

yat sarvapāpakṣayakāraṇñca punātu māṁ tatsaviturvareṇyam||

 

यन्मण्डलं व्याधिविनाशदुःखं यदृगयजुःसामसु सम्प्रगीतम्।

प्रकाशितं येन च भूर्भुवःस्वः पुनातु मां तत्सवितुर्वरेण्यम्॥

yanmaṇḍalaṁ vyādhivināśaduḥkhaṁ yadṛgayajuḥsāmasu sampragītam|

prakāśitaṁ yena ca bhūrbhuvaḥsvaḥ punātu māṁ tatsaviturvareṇyam||

 

यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसङ्घाः।

यद्योगिनो योगजुषाञ्च सङ्घाः पुनातु माः तत्सवितुर्वरेण्यम्॥

yanmaṇḍalaṁ vedavido vadanti gāyanti yaccāaraṇasiddhasaṅghāḥ|

yadyogino yogajuṣāñca saṅghāḥ punātu māḥ tatsaviturvareṇyam||

 

यन्मण्डलं सर्वजनेषु पुजितं ज्योतिश्च कुर्यादिह मर्त्यलोके।

यत् कालकालादिमनादिरूपं पुनातु मां तत्सवितुर्वरेण्यम्॥

yanmaṇḍalaṁ sarvajaneṣu pujitaṁ jyotiśca kuryādiha martyaloke|

yat kālakālādimanādirūpaṁ punātu māṁ tatsaviturvareṇyam||

 

यन्मण्डलं विष्णुचतुर्मखाख्यं यदक्षरं पापहरं जनानां।

यत्कालकल्पक्षयकारणञ्च पुनातु मां तत्सवितुर्वरेण्यम्॥

yanmaṇḍalaṁ viṣṇucaturmakhākhyaṁ yadakṣaraṁ pāpaharaṁ janānāṁ|

yatkālakalpakṣayakāraṇañca punātu māṁ tatsaviturvareṇyam||

 

यन्मण्डलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयग्रहल्भम्।

यस्मिन् जगत् संहरतेऽखिलञ्च पुनातु मां तत्सवितुर्वरेण्यम्॥

yanmaṇḍalaṁ viśvasṛjāṁ prasiddhamutpattirakṣāpralayagrahalbham|

yasmin jagat saṁharate’khilañca punātu māṁ tatsaviturvareṇyam||

 

यन्मण्डलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम्।

सुक्षान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम्॥

yanmaṇḍalaṁ sarvagatasya viṣṇorātmā paraṁ dhāma viśuddhatattvam|

sukṣāntarairyogapathānugamyaṁ punātu māṁ tatsaviturvareṇyam||

 

यन्मण्डलं ब्रह्मविदो वदन्ति गायन्ति यच्चारणसिद्धसङ्घाः।

यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम्॥

yanmaṇḍalaṁ brahmavido vadanti gāyanti yaccāraṇasiddhasaṅghāḥ|

yanmaṇḍalaṁ vedavidaḥ smaranti punātu māṁ tatsaviturvareṇyam||

 

यन्मण्डलं वेदविदोपगीतं यद्योगीनां योगपथानुगम्यम्।

तत् सर्ववेदं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम्॥

yanmaṇḍalaṁ vedavidopagītaṁ yadyogīnāṁ yogapathānugamyam|

tat sarvavedaṁ praṇamāmi sūryaṁ punātu māṁ tatsaviturvareṇyam||

0 comments

XHTML: You can use these tags: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>