Dakṣiṇāmūrti Mantras
Brahmā prokta – 24 akṣara – Gāyatrī ॐ नमो भगवते दक्षिणामूर्तये मह्यम् मेधाम् प्रज्ञां प्रयच्छ स्वाहा om namo bhagavate dakṣiṇāmūrtaye…
True to Mother Nature
Brahmā prokta – 24 akṣara – Gāyatrī ॐ नमो भगवते दक्षिणामूर्तये मह्यम् मेधाम् प्रज्ञां प्रयच्छ स्वाहा om namo bhagavate dakṣiṇāmūrtaye…
ॐ ऐम् ह्रीं क्लीं चामुण्डाय विच्चै om aim hrīṁ klīṁ cāmuṇḍāyai viccai Rishi: Bagambhrini Devata: Sri Adishakti Chhanda: Jagati (2nd),…
Śrī Gaṇeśa, the great astrologer, gives us a few remedies in this beautiful stotra from the Gaṇeśapurāṇa. He says: If…
The Nakṣatra Puruṣa Vrata, wherein each part of Viṣṇu’s body is worshipped, following the transit of the Moon in the…
Chhinnamasta is the thunderbolt, the streak of lightening, which is the Shakti of Virocana, the Supreme Self, the luminosity of…
ॐ ह्रीं श्रीं क्लीं कालीकायै स्वाहा om hrīṁ śrīṁ klīṁ kālīīkāyai svāhā क्लीं klīṁ ह्रीं ह्रीं ह्रीं hrīṁ hrīṁ hrīṁ…
During the Sun’s transit from the Uttarāyaṇ to Aṣāḍī Purṇimā (the full moon of the month of Aṣāḍā), Deveśa Śripati…
Copyright © 2025 Sarbani Rath