On Parā and Aparā
From Muṇḍakopaniṣad
ॐ ब्रह्मा देवानां प्रथमं सम्बभूव
विश्व्स्य कर्ता भुवनस्य गोप्ता।
स ब्रह्मविद्यं सर्वविद्याप्रतिष्ठाम्
अथर्वाय ज्येष्ठपुत्राय प्राह॥ १११
om brahmā devānāṁ prathamaṁ sambabhūva
viśvsya kartā bhuvanasya goptā|
sa brahmavidyaṁ sarvavidyāpratiṣṭhām
atharvāya jyeṣṭhaputrāya prāha|| 111
अथर्वणे यां प्रवदेत ब्रह्मा-
थर्वा तां पुरोवाचाञ्गिरे बह्मविद्याम्।
स भारद्वाजाय सत्यवहाय प्राह
भारद्वाजोऽगिरसे परावराम्॥ ११२
atharvaṇei yāṁ pravadeta brahmā-
tharvā tāṁ purovācāñgire bahmavidyām|
sa bhāradvājāya satyavahāya prāha
bhāradvājo’girase parāvarām|| 112
शौनको हवै महाशालोऽञ्गिरसम् विधिवदुपसन्नः परच्छ।
कमिन्नु भगवो विज्ञाते सवमिदं विज्ञातं भवतीति॥ ११३
śaunako havai mahāśālo’ñgirasam vidhivadupasannaḥ paraccha|
kaminnu bhagavo vijñāte savamidaṁ vijñātaṁ bhavatīti|| 113
तस्मै स् होवाच। द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति परा चैवापरा च॥ ११४
tasmai s hovāca| dve vidye veditavye iti ha sma yad brahmavido vadanti parā caivāparā ca|| 114
तत्रा परा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं चन्दो ज्योतिषमिति। अथ परा यया तदक्षारमधिगम्यते॥ ११५
tatrā parā ṛgvedo yajurvedaḥ sāmavedo’tharvavedaḥ śikṣā kalpo vyākaraṇaṁ niruktaṁ cando jyotiṣamiti| atha parā yayā tadakṣāramadhigamyate|| 115
0 comments